Declension table of ?vāstvamaya

Deva

MasculineSingularDualPlural
Nominativevāstvamayaḥ vāstvamayau vāstvamayāḥ
Vocativevāstvamaya vāstvamayau vāstvamayāḥ
Accusativevāstvamayam vāstvamayau vāstvamayān
Instrumentalvāstvamayena vāstvamayābhyām vāstvamayaiḥ vāstvamayebhiḥ
Dativevāstvamayāya vāstvamayābhyām vāstvamayebhyaḥ
Ablativevāstvamayāt vāstvamayābhyām vāstvamayebhyaḥ
Genitivevāstvamayasya vāstvamayayoḥ vāstvamayānām
Locativevāstvamaye vāstvamayayoḥ vāstvamayeṣu

Compound vāstvamaya -

Adverb -vāstvamayam -vāstvamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria