Declension table of ?vāstuśāka

Deva

NeuterSingularDualPlural
Nominativevāstuśākam vāstuśāke vāstuśākāni
Vocativevāstuśāka vāstuśāke vāstuśākāni
Accusativevāstuśākam vāstuśāke vāstuśākāni
Instrumentalvāstuśākena vāstuśākābhyām vāstuśākaiḥ
Dativevāstuśākāya vāstuśākābhyām vāstuśākebhyaḥ
Ablativevāstuśākāt vāstuśākābhyām vāstuśākebhyaḥ
Genitivevāstuśākasya vāstuśākayoḥ vāstuśākānām
Locativevāstuśāke vāstuśākayoḥ vāstuśākeṣu

Compound vāstuśāka -

Adverb -vāstuśākam -vāstuśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria