Declension table of ?vāstuvyākhyāna

Deva

NeuterSingularDualPlural
Nominativevāstuvyākhyānam vāstuvyākhyāne vāstuvyākhyānāni
Vocativevāstuvyākhyāna vāstuvyākhyāne vāstuvyākhyānāni
Accusativevāstuvyākhyānam vāstuvyākhyāne vāstuvyākhyānāni
Instrumentalvāstuvyākhyānena vāstuvyākhyānābhyām vāstuvyākhyānaiḥ
Dativevāstuvyākhyānāya vāstuvyākhyānābhyām vāstuvyākhyānebhyaḥ
Ablativevāstuvyākhyānāt vāstuvyākhyānābhyām vāstuvyākhyānebhyaḥ
Genitivevāstuvyākhyānasya vāstuvyākhyānayoḥ vāstuvyākhyānānām
Locativevāstuvyākhyāne vāstuvyākhyānayoḥ vāstuvyākhyāneṣu

Compound vāstuvyākhyāna -

Adverb -vāstuvyākhyānam -vāstuvyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria