Declension table of ?vāstuvijñānaphalādeśa

Deva

MasculineSingularDualPlural
Nominativevāstuvijñānaphalādeśaḥ vāstuvijñānaphalādeśau vāstuvijñānaphalādeśāḥ
Vocativevāstuvijñānaphalādeśa vāstuvijñānaphalādeśau vāstuvijñānaphalādeśāḥ
Accusativevāstuvijñānaphalādeśam vāstuvijñānaphalādeśau vāstuvijñānaphalādeśān
Instrumentalvāstuvijñānaphalādeśena vāstuvijñānaphalādeśābhyām vāstuvijñānaphalādeśaiḥ vāstuvijñānaphalādeśebhiḥ
Dativevāstuvijñānaphalādeśāya vāstuvijñānaphalādeśābhyām vāstuvijñānaphalādeśebhyaḥ
Ablativevāstuvijñānaphalādeśāt vāstuvijñānaphalādeśābhyām vāstuvijñānaphalādeśebhyaḥ
Genitivevāstuvijñānaphalādeśasya vāstuvijñānaphalādeśayoḥ vāstuvijñānaphalādeśānām
Locativevāstuvijñānaphalādeśe vāstuvijñānaphalādeśayoḥ vāstuvijñānaphalādeśeṣu

Compound vāstuvijñānaphalādeśa -

Adverb -vāstuvijñānaphalādeśam -vāstuvijñānaphalādeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria