Declension table of ?vāstuvidyākuśala

Deva

NeuterSingularDualPlural
Nominativevāstuvidyākuśalam vāstuvidyākuśale vāstuvidyākuśalāni
Vocativevāstuvidyākuśala vāstuvidyākuśale vāstuvidyākuśalāni
Accusativevāstuvidyākuśalam vāstuvidyākuśale vāstuvidyākuśalāni
Instrumentalvāstuvidyākuśalena vāstuvidyākuśalābhyām vāstuvidyākuśalaiḥ
Dativevāstuvidyākuśalāya vāstuvidyākuśalābhyām vāstuvidyākuśalebhyaḥ
Ablativevāstuvidyākuśalāt vāstuvidyākuśalābhyām vāstuvidyākuśalebhyaḥ
Genitivevāstuvidyākuśalasya vāstuvidyākuśalayoḥ vāstuvidyākuśalānām
Locativevāstuvidyākuśale vāstuvidyākuśalayoḥ vāstuvidyākuśaleṣu

Compound vāstuvidyākuśala -

Adverb -vāstuvidyākuśalam -vāstuvidyākuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria