Declension table of ?vāstūpaśamapaddhati

Deva

FeminineSingularDualPlural
Nominativevāstūpaśamapaddhatiḥ vāstūpaśamapaddhatī vāstūpaśamapaddhatayaḥ
Vocativevāstūpaśamapaddhate vāstūpaśamapaddhatī vāstūpaśamapaddhatayaḥ
Accusativevāstūpaśamapaddhatim vāstūpaśamapaddhatī vāstūpaśamapaddhatīḥ
Instrumentalvāstūpaśamapaddhatyā vāstūpaśamapaddhatibhyām vāstūpaśamapaddhatibhiḥ
Dativevāstūpaśamapaddhatyai vāstūpaśamapaddhataye vāstūpaśamapaddhatibhyām vāstūpaśamapaddhatibhyaḥ
Ablativevāstūpaśamapaddhatyāḥ vāstūpaśamapaddhateḥ vāstūpaśamapaddhatibhyām vāstūpaśamapaddhatibhyaḥ
Genitivevāstūpaśamapaddhatyāḥ vāstūpaśamapaddhateḥ vāstūpaśamapaddhatyoḥ vāstūpaśamapaddhatīnām
Locativevāstūpaśamapaddhatyām vāstūpaśamapaddhatau vāstūpaśamapaddhatyoḥ vāstūpaśamapaddhatiṣu

Compound vāstūpaśamapaddhati -

Adverb -vāstūpaśamapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria