Declension table of ?vāstūpaśamana

Deva

NeuterSingularDualPlural
Nominativevāstūpaśamanam vāstūpaśamane vāstūpaśamanāni
Vocativevāstūpaśamana vāstūpaśamane vāstūpaśamanāni
Accusativevāstūpaśamanam vāstūpaśamane vāstūpaśamanāni
Instrumentalvāstūpaśamanena vāstūpaśamanābhyām vāstūpaśamanaiḥ
Dativevāstūpaśamanāya vāstūpaśamanābhyām vāstūpaśamanebhyaḥ
Ablativevāstūpaśamanāt vāstūpaśamanābhyām vāstūpaśamanebhyaḥ
Genitivevāstūpaśamanasya vāstūpaśamanayoḥ vāstūpaśamanānām
Locativevāstūpaśamane vāstūpaśamanayoḥ vāstūpaśamaneṣu

Compound vāstūpaśamana -

Adverb -vāstūpaśamanam -vāstūpaśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria