Declension table of ?vāstūpaśama

Deva

MasculineSingularDualPlural
Nominativevāstūpaśamaḥ vāstūpaśamau vāstūpaśamāḥ
Vocativevāstūpaśama vāstūpaśamau vāstūpaśamāḥ
Accusativevāstūpaśamam vāstūpaśamau vāstūpaśamān
Instrumentalvāstūpaśamena vāstūpaśamābhyām vāstūpaśamaiḥ vāstūpaśamebhiḥ
Dativevāstūpaśamāya vāstūpaśamābhyām vāstūpaśamebhyaḥ
Ablativevāstūpaśamāt vāstūpaśamābhyām vāstūpaśamebhyaḥ
Genitivevāstūpaśamasya vāstūpaśamayoḥ vāstūpaśamānām
Locativevāstūpaśame vāstūpaśamayoḥ vāstūpaśameṣu

Compound vāstūpaśama -

Adverb -vāstūpaśamam -vāstūpaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria