Declension table of ?vāstusthāpana

Deva

NeuterSingularDualPlural
Nominativevāstusthāpanam vāstusthāpane vāstusthāpanāni
Vocativevāstusthāpana vāstusthāpane vāstusthāpanāni
Accusativevāstusthāpanam vāstusthāpane vāstusthāpanāni
Instrumentalvāstusthāpanena vāstusthāpanābhyām vāstusthāpanaiḥ
Dativevāstusthāpanāya vāstusthāpanābhyām vāstusthāpanebhyaḥ
Ablativevāstusthāpanāt vāstusthāpanābhyām vāstusthāpanebhyaḥ
Genitivevāstusthāpanasya vāstusthāpanayoḥ vāstusthāpanānām
Locativevāstusthāpane vāstusthāpanayoḥ vāstusthāpaneṣu

Compound vāstusthāpana -

Adverb -vāstusthāpanam -vāstusthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria