Declension table of ?vāstupūjana

Deva

NeuterSingularDualPlural
Nominativevāstupūjanam vāstupūjane vāstupūjanāni
Vocativevāstupūjana vāstupūjane vāstupūjanāni
Accusativevāstupūjanam vāstupūjane vāstupūjanāni
Instrumentalvāstupūjanena vāstupūjanābhyām vāstupūjanaiḥ
Dativevāstupūjanāya vāstupūjanābhyām vāstupūjanebhyaḥ
Ablativevāstupūjanāt vāstupūjanābhyām vāstupūjanebhyaḥ
Genitivevāstupūjanasya vāstupūjanayoḥ vāstupūjanānām
Locativevāstupūjane vāstupūjanayoḥ vāstupūjaneṣu

Compound vāstupūjana -

Adverb -vāstupūjanam -vāstupūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria