Declension table of ?vāstuparīkṣā

Deva

FeminineSingularDualPlural
Nominativevāstuparīkṣā vāstuparīkṣe vāstuparīkṣāḥ
Vocativevāstuparīkṣe vāstuparīkṣe vāstuparīkṣāḥ
Accusativevāstuparīkṣām vāstuparīkṣe vāstuparīkṣāḥ
Instrumentalvāstuparīkṣayā vāstuparīkṣābhyām vāstuparīkṣābhiḥ
Dativevāstuparīkṣāyai vāstuparīkṣābhyām vāstuparīkṣābhyaḥ
Ablativevāstuparīkṣāyāḥ vāstuparīkṣābhyām vāstuparīkṣābhyaḥ
Genitivevāstuparīkṣāyāḥ vāstuparīkṣayoḥ vāstuparīkṣāṇām
Locativevāstuparīkṣāyām vāstuparīkṣayoḥ vāstuparīkṣāsu

Adverb -vāstuparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria