Declension table of ?vāstupāla

Deva

MasculineSingularDualPlural
Nominativevāstupālaḥ vāstupālau vāstupālāḥ
Vocativevāstupāla vāstupālau vāstupālāḥ
Accusativevāstupālam vāstupālau vāstupālān
Instrumentalvāstupālena vāstupālābhyām vāstupālaiḥ vāstupālebhiḥ
Dativevāstupālāya vāstupālābhyām vāstupālebhyaḥ
Ablativevāstupālāt vāstupālābhyām vāstupālebhyaḥ
Genitivevāstupālasya vāstupālayoḥ vāstupālānām
Locativevāstupāle vāstupālayoḥ vāstupāleṣu

Compound vāstupāla -

Adverb -vāstupālam -vāstupālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria