Declension table of ?vāstupā

Deva

FeminineSingularDualPlural
Nominativevāstupā vāstupe vāstupāḥ
Vocativevāstupe vāstupe vāstupāḥ
Accusativevāstupām vāstupe vāstupāḥ
Instrumentalvāstupayā vāstupābhyām vāstupābhiḥ
Dativevāstupāyai vāstupābhyām vāstupābhyaḥ
Ablativevāstupāyāḥ vāstupābhyām vāstupābhyaḥ
Genitivevāstupāyāḥ vāstupayoḥ vāstupānām
Locativevāstupāyām vāstupayoḥ vāstupāsu

Adverb -vāstupam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria