Declension table of ?vāstupa

Deva

NeuterSingularDualPlural
Nominativevāstupam vāstupe vāstupāni
Vocativevāstupa vāstupe vāstupāni
Accusativevāstupam vāstupe vāstupāni
Instrumentalvāstupena vāstupābhyām vāstupaiḥ
Dativevāstupāya vāstupābhyām vāstupebhyaḥ
Ablativevāstupāt vāstupābhyām vāstupebhyaḥ
Genitivevāstupasya vāstupayoḥ vāstupānām
Locativevāstupe vāstupayoḥ vāstupeṣu

Compound vāstupa -

Adverb -vāstupam -vāstupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria