Declension table of ?vāstunirmāṇa

Deva

NeuterSingularDualPlural
Nominativevāstunirmāṇam vāstunirmāṇe vāstunirmāṇāni
Vocativevāstunirmāṇa vāstunirmāṇe vāstunirmāṇāni
Accusativevāstunirmāṇam vāstunirmāṇe vāstunirmāṇāni
Instrumentalvāstunirmāṇena vāstunirmāṇābhyām vāstunirmāṇaiḥ
Dativevāstunirmāṇāya vāstunirmāṇābhyām vāstunirmāṇebhyaḥ
Ablativevāstunirmāṇāt vāstunirmāṇābhyām vāstunirmāṇebhyaḥ
Genitivevāstunirmāṇasya vāstunirmāṇayoḥ vāstunirmāṇānām
Locativevāstunirmāṇe vāstunirmāṇayoḥ vāstunirmāṇeṣu

Compound vāstunirmāṇa -

Adverb -vāstunirmāṇam -vāstunirmāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria