Declension table of ?vāstumaya

Deva

NeuterSingularDualPlural
Nominativevāstumayam vāstumaye vāstumayāni
Vocativevāstumaya vāstumaye vāstumayāni
Accusativevāstumayam vāstumaye vāstumayāni
Instrumentalvāstumayena vāstumayābhyām vāstumayaiḥ
Dativevāstumayāya vāstumayābhyām vāstumayebhyaḥ
Ablativevāstumayāt vāstumayābhyām vāstumayebhyaḥ
Genitivevāstumayasya vāstumayayoḥ vāstumayānām
Locativevāstumaye vāstumayayoḥ vāstumayeṣu

Compound vāstumaya -

Adverb -vāstumayam -vāstumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria