Declension table of ?vāstujñāna

Deva

NeuterSingularDualPlural
Nominativevāstujñānam vāstujñāne vāstujñānāni
Vocativevāstujñāna vāstujñāne vāstujñānāni
Accusativevāstujñānam vāstujñāne vāstujñānāni
Instrumentalvāstujñānena vāstujñānābhyām vāstujñānaiḥ
Dativevāstujñānāya vāstujñānābhyām vāstujñānebhyaḥ
Ablativevāstujñānāt vāstujñānābhyām vāstujñānebhyaḥ
Genitivevāstujñānasya vāstujñānayoḥ vāstujñānānām
Locativevāstujñāne vāstujñānayoḥ vāstujñāneṣu

Compound vāstujñāna -

Adverb -vāstujñānam -vāstujñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria