Declension table of ?vāsteya

Deva

NeuterSingularDualPlural
Nominativevāsteyam vāsteye vāsteyāni
Vocativevāsteya vāsteye vāsteyāni
Accusativevāsteyam vāsteye vāsteyāni
Instrumentalvāsteyena vāsteyābhyām vāsteyaiḥ
Dativevāsteyāya vāsteyābhyām vāsteyebhyaḥ
Ablativevāsteyāt vāsteyābhyām vāsteyebhyaḥ
Genitivevāsteyasya vāsteyayoḥ vāsteyānām
Locativevāsteye vāsteyayoḥ vāsteyeṣu

Compound vāsteya -

Adverb -vāsteyam -vāsteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria