Declension table of ?vāsovāya

Deva

NeuterSingularDualPlural
Nominativevāsovāyam vāsovāye vāsovāyāni
Vocativevāsovāya vāsovāye vāsovāyāni
Accusativevāsovāyam vāsovāye vāsovāyāni
Instrumentalvāsovāyena vāsovāyābhyām vāsovāyaiḥ
Dativevāsovāyāya vāsovāyābhyām vāsovāyebhyaḥ
Ablativevāsovāyāt vāsovāyābhyām vāsovāyebhyaḥ
Genitivevāsovāyasya vāsovāyayoḥ vāsovāyānām
Locativevāsovāye vāsovāyayoḥ vāsovāyeṣu

Compound vāsovāya -

Adverb -vāsovāyam -vāsovāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria