Declension table of ?vāsoda

Deva

MasculineSingularDualPlural
Nominativevāsodaḥ vāsodau vāsodāḥ
Vocativevāsoda vāsodau vāsodāḥ
Accusativevāsodam vāsodau vāsodān
Instrumentalvāsodena vāsodābhyām vāsodaiḥ vāsodebhiḥ
Dativevāsodāya vāsodābhyām vāsodebhyaḥ
Ablativevāsodāt vāsodābhyām vāsodebhyaḥ
Genitivevāsodasya vāsodayoḥ vāsodānām
Locativevāsode vāsodayoḥ vāsodeṣu

Compound vāsoda -

Adverb -vāsodam -vāsodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria