Declension table of ?vāsobhṛtā

Deva

FeminineSingularDualPlural
Nominativevāsobhṛtā vāsobhṛte vāsobhṛtāḥ
Vocativevāsobhṛte vāsobhṛte vāsobhṛtāḥ
Accusativevāsobhṛtām vāsobhṛte vāsobhṛtāḥ
Instrumentalvāsobhṛtayā vāsobhṛtābhyām vāsobhṛtābhiḥ
Dativevāsobhṛtāyai vāsobhṛtābhyām vāsobhṛtābhyaḥ
Ablativevāsobhṛtāyāḥ vāsobhṛtābhyām vāsobhṛtābhyaḥ
Genitivevāsobhṛtāyāḥ vāsobhṛtayoḥ vāsobhṛtānām
Locativevāsobhṛtāyām vāsobhṛtayoḥ vāsobhṛtāsu

Adverb -vāsobhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria