Declension table of ?vāsilā

Deva

FeminineSingularDualPlural
Nominativevāsilā vāsile vāsilāḥ
Vocativevāsile vāsile vāsilāḥ
Accusativevāsilām vāsile vāsilāḥ
Instrumentalvāsilayā vāsilābhyām vāsilābhiḥ
Dativevāsilāyai vāsilābhyām vāsilābhyaḥ
Ablativevāsilāyāḥ vāsilābhyām vāsilābhyaḥ
Genitivevāsilāyāḥ vāsilayoḥ vāsilānām
Locativevāsilāyām vāsilayoḥ vāsilāsu

Adverb -vāsilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria