Declension table of ?vāsīphala

Deva

NeuterSingularDualPlural
Nominativevāsīphalam vāsīphale vāsīphalāni
Vocativevāsīphala vāsīphale vāsīphalāni
Accusativevāsīphalam vāsīphale vāsīphalāni
Instrumentalvāsīphalena vāsīphalābhyām vāsīphalaiḥ
Dativevāsīphalāya vāsīphalābhyām vāsīphalebhyaḥ
Ablativevāsīphalāt vāsīphalābhyām vāsīphalebhyaḥ
Genitivevāsīphalasya vāsīphalayoḥ vāsīphalānām
Locativevāsīphale vāsīphalayoḥ vāsīphaleṣu

Compound vāsīphala -

Adverb -vāsīphalam -vāsīphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria