Declension table of ?vāsiṣṭhikā

Deva

FeminineSingularDualPlural
Nominativevāsiṣṭhikā vāsiṣṭhike vāsiṣṭhikāḥ
Vocativevāsiṣṭhike vāsiṣṭhike vāsiṣṭhikāḥ
Accusativevāsiṣṭhikām vāsiṣṭhike vāsiṣṭhikāḥ
Instrumentalvāsiṣṭhikayā vāsiṣṭhikābhyām vāsiṣṭhikābhiḥ
Dativevāsiṣṭhikāyai vāsiṣṭhikābhyām vāsiṣṭhikābhyaḥ
Ablativevāsiṣṭhikāyāḥ vāsiṣṭhikābhyām vāsiṣṭhikābhyaḥ
Genitivevāsiṣṭhikāyāḥ vāsiṣṭhikayoḥ vāsiṣṭhikānām
Locativevāsiṣṭhikāyām vāsiṣṭhikayoḥ vāsiṣṭhikāsu

Adverb -vāsiṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria