Declension table of ?vāsiṣṭhika

Deva

MasculineSingularDualPlural
Nominativevāsiṣṭhikaḥ vāsiṣṭhikau vāsiṣṭhikāḥ
Vocativevāsiṣṭhika vāsiṣṭhikau vāsiṣṭhikāḥ
Accusativevāsiṣṭhikam vāsiṣṭhikau vāsiṣṭhikān
Instrumentalvāsiṣṭhikena vāsiṣṭhikābhyām vāsiṣṭhikaiḥ vāsiṣṭhikebhiḥ
Dativevāsiṣṭhikāya vāsiṣṭhikābhyām vāsiṣṭhikebhyaḥ
Ablativevāsiṣṭhikāt vāsiṣṭhikābhyām vāsiṣṭhikebhyaḥ
Genitivevāsiṣṭhikasya vāsiṣṭhikayoḥ vāsiṣṭhikānām
Locativevāsiṣṭhike vāsiṣṭhikayoḥ vāsiṣṭhikeṣu

Compound vāsiṣṭhika -

Adverb -vāsiṣṭhikam -vāsiṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria