Declension table of ?vāsiṣṭhasūtra

Deva

NeuterSingularDualPlural
Nominativevāsiṣṭhasūtram vāsiṣṭhasūtre vāsiṣṭhasūtrāṇi
Vocativevāsiṣṭhasūtra vāsiṣṭhasūtre vāsiṣṭhasūtrāṇi
Accusativevāsiṣṭhasūtram vāsiṣṭhasūtre vāsiṣṭhasūtrāṇi
Instrumentalvāsiṣṭhasūtreṇa vāsiṣṭhasūtrābhyām vāsiṣṭhasūtraiḥ
Dativevāsiṣṭhasūtrāya vāsiṣṭhasūtrābhyām vāsiṣṭhasūtrebhyaḥ
Ablativevāsiṣṭhasūtrāt vāsiṣṭhasūtrābhyām vāsiṣṭhasūtrebhyaḥ
Genitivevāsiṣṭhasūtrasya vāsiṣṭhasūtrayoḥ vāsiṣṭhasūtrāṇām
Locativevāsiṣṭhasūtre vāsiṣṭhasūtrayoḥ vāsiṣṭhasūtreṣu

Compound vāsiṣṭhasūtra -

Adverb -vāsiṣṭhasūtram -vāsiṣṭhasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria