Declension table of ?vāsiṣṭhanavagrahapaddhati

Deva

FeminineSingularDualPlural
Nominativevāsiṣṭhanavagrahapaddhatiḥ vāsiṣṭhanavagrahapaddhatī vāsiṣṭhanavagrahapaddhatayaḥ
Vocativevāsiṣṭhanavagrahapaddhate vāsiṣṭhanavagrahapaddhatī vāsiṣṭhanavagrahapaddhatayaḥ
Accusativevāsiṣṭhanavagrahapaddhatim vāsiṣṭhanavagrahapaddhatī vāsiṣṭhanavagrahapaddhatīḥ
Instrumentalvāsiṣṭhanavagrahapaddhatyā vāsiṣṭhanavagrahapaddhatibhyām vāsiṣṭhanavagrahapaddhatibhiḥ
Dativevāsiṣṭhanavagrahapaddhatyai vāsiṣṭhanavagrahapaddhataye vāsiṣṭhanavagrahapaddhatibhyām vāsiṣṭhanavagrahapaddhatibhyaḥ
Ablativevāsiṣṭhanavagrahapaddhatyāḥ vāsiṣṭhanavagrahapaddhateḥ vāsiṣṭhanavagrahapaddhatibhyām vāsiṣṭhanavagrahapaddhatibhyaḥ
Genitivevāsiṣṭhanavagrahapaddhatyāḥ vāsiṣṭhanavagrahapaddhateḥ vāsiṣṭhanavagrahapaddhatyoḥ vāsiṣṭhanavagrahapaddhatīnām
Locativevāsiṣṭhanavagrahapaddhatyām vāsiṣṭhanavagrahapaddhatau vāsiṣṭhanavagrahapaddhatyoḥ vāsiṣṭhanavagrahapaddhatiṣu

Compound vāsiṣṭhanavagrahapaddhati -

Adverb -vāsiṣṭhanavagrahapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria