Declension table of ?vāsiṣṭhāyani_ā

Deva

FeminineSingularDualPlural
Nominativevāsiṣṭhāyani_ā vāsiṣṭhāyani_e vāsiṣṭhāyani_āḥ
Vocativevāsiṣṭhāyani_e vāsiṣṭhāyani_e vāsiṣṭhāyani_āḥ
Accusativevāsiṣṭhāyani_ām vāsiṣṭhāyani_e vāsiṣṭhāyani_āḥ
Instrumentalvāsiṣṭhāyani_ayā vāsiṣṭhāyani_ābhyām vāsiṣṭhāyani_ābhiḥ
Dativevāsiṣṭhāyani_āyai vāsiṣṭhāyani_ābhyām vāsiṣṭhāyani_ābhyaḥ
Ablativevāsiṣṭhāyani_āyāḥ vāsiṣṭhāyani_ābhyām vāsiṣṭhāyani_ābhyaḥ
Genitivevāsiṣṭhāyani_āyāḥ vāsiṣṭhāyani_ayoḥ vāsiṣṭhāyani_ānām
Locativevāsiṣṭhāyani_āyām vāsiṣṭhāyani_ayoḥ vāsiṣṭhāyani_āsu

Adverb -vāsiṣṭhāyani_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria