Declension table of ?vāsavopama

Deva

NeuterSingularDualPlural
Nominativevāsavopamam vāsavopame vāsavopamāni
Vocativevāsavopama vāsavopame vāsavopamāni
Accusativevāsavopamam vāsavopame vāsavopamāni
Instrumentalvāsavopamena vāsavopamābhyām vāsavopamaiḥ
Dativevāsavopamāya vāsavopamābhyām vāsavopamebhyaḥ
Ablativevāsavopamāt vāsavopamābhyām vāsavopamebhyaḥ
Genitivevāsavopamasya vāsavopamayoḥ vāsavopamānām
Locativevāsavopame vāsavopamayoḥ vāsavopameṣu

Compound vāsavopama -

Adverb -vāsavopamam -vāsavopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria