Declension table of ?vāsaveya

Deva

NeuterSingularDualPlural
Nominativevāsaveyam vāsaveye vāsaveyāni
Vocativevāsaveya vāsaveye vāsaveyāni
Accusativevāsaveyam vāsaveye vāsaveyāni
Instrumentalvāsaveyena vāsaveyābhyām vāsaveyaiḥ
Dativevāsaveyāya vāsaveyābhyām vāsaveyebhyaḥ
Ablativevāsaveyāt vāsaveyābhyām vāsaveyebhyaḥ
Genitivevāsaveyasya vāsaveyayoḥ vāsaveyānām
Locativevāsaveye vāsaveyayoḥ vāsaveyeṣu

Compound vāsaveya -

Adverb -vāsaveyam -vāsaveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria