Declension table of ?vāsavadattikā

Deva

FeminineSingularDualPlural
Nominativevāsavadattikā vāsavadattike vāsavadattikāḥ
Vocativevāsavadattike vāsavadattike vāsavadattikāḥ
Accusativevāsavadattikām vāsavadattike vāsavadattikāḥ
Instrumentalvāsavadattikayā vāsavadattikābhyām vāsavadattikābhiḥ
Dativevāsavadattikāyai vāsavadattikābhyām vāsavadattikābhyaḥ
Ablativevāsavadattikāyāḥ vāsavadattikābhyām vāsavadattikābhyaḥ
Genitivevāsavadattikāyāḥ vāsavadattikayoḥ vāsavadattikānām
Locativevāsavadattikāyām vāsavadattikayoḥ vāsavadattikāsu

Adverb -vāsavadattikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria