Declension table of ?vāsateya

Deva

NeuterSingularDualPlural
Nominativevāsateyam vāsateye vāsateyāni
Vocativevāsateya vāsateye vāsateyāni
Accusativevāsateyam vāsateye vāsateyāni
Instrumentalvāsateyena vāsateyābhyām vāsateyaiḥ
Dativevāsateyāya vāsateyābhyām vāsateyebhyaḥ
Ablativevāsateyāt vāsateyābhyām vāsateyebhyaḥ
Genitivevāsateyasya vāsateyayoḥ vāsateyānām
Locativevāsateye vāsateyayoḥ vāsateyeṣu

Compound vāsateya -

Adverb -vāsateyam -vāsateyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria