Declension table of vāsareśa

Deva

MasculineSingularDualPlural
Nominativevāsareśaḥ vāsareśau vāsareśāḥ
Vocativevāsareśa vāsareśau vāsareśāḥ
Accusativevāsareśam vāsareśau vāsareśān
Instrumentalvāsareśena vāsareśābhyām vāsareśaiḥ vāsareśebhiḥ
Dativevāsareśāya vāsareśābhyām vāsareśebhyaḥ
Ablativevāsareśāt vāsareśābhyām vāsareśebhyaḥ
Genitivevāsareśasya vāsareśayoḥ vāsareśānām
Locativevāsareśe vāsareśayoḥ vāsareśeṣu

Compound vāsareśa -

Adverb -vāsareśam -vāsareśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria