Declension table of ?vāsanātattvabodhikā

Deva

FeminineSingularDualPlural
Nominativevāsanātattvabodhikā vāsanātattvabodhike vāsanātattvabodhikāḥ
Vocativevāsanātattvabodhike vāsanātattvabodhike vāsanātattvabodhikāḥ
Accusativevāsanātattvabodhikām vāsanātattvabodhike vāsanātattvabodhikāḥ
Instrumentalvāsanātattvabodhikayā vāsanātattvabodhikābhyām vāsanātattvabodhikābhiḥ
Dativevāsanātattvabodhikāyai vāsanātattvabodhikābhyām vāsanātattvabodhikābhyaḥ
Ablativevāsanātattvabodhikāyāḥ vāsanātattvabodhikābhyām vāsanātattvabodhikābhyaḥ
Genitivevāsanātattvabodhikāyāḥ vāsanātattvabodhikayoḥ vāsanātattvabodhikānām
Locativevāsanātattvabodhikāyām vāsanātattvabodhikayoḥ vāsanātattvabodhikāsu

Adverb -vāsanātattvabodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria