Declension table of ?vāsanāmaya

Deva

NeuterSingularDualPlural
Nominativevāsanāmayam vāsanāmaye vāsanāmayāni
Vocativevāsanāmaya vāsanāmaye vāsanāmayāni
Accusativevāsanāmayam vāsanāmaye vāsanāmayāni
Instrumentalvāsanāmayena vāsanāmayābhyām vāsanāmayaiḥ
Dativevāsanāmayāya vāsanāmayābhyām vāsanāmayebhyaḥ
Ablativevāsanāmayāt vāsanāmayābhyām vāsanāmayebhyaḥ
Genitivevāsanāmayasya vāsanāmayayoḥ vāsanāmayānām
Locativevāsanāmaye vāsanāmayayoḥ vāsanāmayeṣu

Compound vāsanāmaya -

Adverb -vāsanāmayam -vāsanāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria