Declension table of ?vāsanāmaya

Deva

MasculineSingularDualPlural
Nominativevāsanāmayaḥ vāsanāmayau vāsanāmayāḥ
Vocativevāsanāmaya vāsanāmayau vāsanāmayāḥ
Accusativevāsanāmayam vāsanāmayau vāsanāmayān
Instrumentalvāsanāmayena vāsanāmayābhyām vāsanāmayaiḥ vāsanāmayebhiḥ
Dativevāsanāmayāya vāsanāmayābhyām vāsanāmayebhyaḥ
Ablativevāsanāmayāt vāsanāmayābhyām vāsanāmayebhyaḥ
Genitivevāsanāmayasya vāsanāmayayoḥ vāsanāmayānām
Locativevāsanāmaye vāsanāmayayoḥ vāsanāmayeṣu

Compound vāsanāmaya -

Adverb -vāsanāmayam -vāsanāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria