Declension table of ?vāsana

Deva

MasculineSingularDualPlural
Nominativevāsanaḥ vāsanau vāsanāḥ
Vocativevāsana vāsanau vāsanāḥ
Accusativevāsanam vāsanau vāsanān
Instrumentalvāsanena vāsanābhyām vāsanaiḥ vāsanebhiḥ
Dativevāsanāya vāsanābhyām vāsanebhyaḥ
Ablativevāsanāt vāsanābhyām vāsanebhyaḥ
Genitivevāsanasya vāsanayoḥ vāsanānām
Locativevāsane vāsanayoḥ vāsaneṣu

Compound vāsana -

Adverb -vāsanam -vāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria