Declension table of ?vāsaka

Deva

NeuterSingularDualPlural
Nominativevāsakam vāsake vāsakāni
Vocativevāsaka vāsake vāsakāni
Accusativevāsakam vāsake vāsakāni
Instrumentalvāsakena vāsakābhyām vāsakaiḥ
Dativevāsakāya vāsakābhyām vāsakebhyaḥ
Ablativevāsakāt vāsakābhyām vāsakebhyaḥ
Genitivevāsakasya vāsakayoḥ vāsakānām
Locativevāsake vāsakayoḥ vāsakeṣu

Compound vāsaka -

Adverb -vāsakam -vāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria