Declension table of ?vāsageha

Deva

NeuterSingularDualPlural
Nominativevāsageham vāsagehe vāsagehāni
Vocativevāsageha vāsagehe vāsagehāni
Accusativevāsageham vāsagehe vāsagehāni
Instrumentalvāsagehena vāsagehābhyām vāsagehaiḥ
Dativevāsagehāya vāsagehābhyām vāsagehebhyaḥ
Ablativevāsagehāt vāsagehābhyām vāsagehebhyaḥ
Genitivevāsagehasya vāsagehayoḥ vāsagehānām
Locativevāsagehe vāsagehayoḥ vāsageheṣu

Compound vāsageha -

Adverb -vāsageham -vāsagehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria