Declension table of ?vāsabhūmi

Deva

FeminineSingularDualPlural
Nominativevāsabhūmiḥ vāsabhūmī vāsabhūmayaḥ
Vocativevāsabhūme vāsabhūmī vāsabhūmayaḥ
Accusativevāsabhūmim vāsabhūmī vāsabhūmīḥ
Instrumentalvāsabhūmyā vāsabhūmibhyām vāsabhūmibhiḥ
Dativevāsabhūmyai vāsabhūmaye vāsabhūmibhyām vāsabhūmibhyaḥ
Ablativevāsabhūmyāḥ vāsabhūmeḥ vāsabhūmibhyām vāsabhūmibhyaḥ
Genitivevāsabhūmyāḥ vāsabhūmeḥ vāsabhūmyoḥ vāsabhūmīnām
Locativevāsabhūmyām vāsabhūmau vāsabhūmyoḥ vāsabhūmiṣu

Compound vāsabhūmi -

Adverb -vāsabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria