Declension table of ?vāsāyanika

Deva

NeuterSingularDualPlural
Nominativevāsāyanikam vāsāyanike vāsāyanikāni
Vocativevāsāyanika vāsāyanike vāsāyanikāni
Accusativevāsāyanikam vāsāyanike vāsāyanikāni
Instrumentalvāsāyanikena vāsāyanikābhyām vāsāyanikaiḥ
Dativevāsāyanikāya vāsāyanikābhyām vāsāyanikebhyaḥ
Ablativevāsāyanikāt vāsāyanikābhyām vāsāyanikebhyaḥ
Genitivevāsāyanikasya vāsāyanikayoḥ vāsāyanikānām
Locativevāsāyanike vāsāyanikayoḥ vāsāyanikeṣu

Compound vāsāyanika -

Adverb -vāsāyanikam -vāsāyanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria