Declension table of ?vāsātya

Deva

NeuterSingularDualPlural
Nominativevāsātyam vāsātye vāsātyāni
Vocativevāsātya vāsātye vāsātyāni
Accusativevāsātyam vāsātye vāsātyāni
Instrumentalvāsātyena vāsātyābhyām vāsātyaiḥ
Dativevāsātyāya vāsātyābhyām vāsātyebhyaḥ
Ablativevāsātyāt vāsātyābhyām vāsātyebhyaḥ
Genitivevāsātyasya vāsātyayoḥ vāsātyānām
Locativevāsātye vāsātyayoḥ vāsātyeṣu

Compound vāsātya -

Adverb -vāsātyam -vāsātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria