Declension table of ?vāsātaka

Deva

NeuterSingularDualPlural
Nominativevāsātakam vāsātake vāsātakāni
Vocativevāsātaka vāsātake vāsātakāni
Accusativevāsātakam vāsātake vāsātakāni
Instrumentalvāsātakena vāsātakābhyām vāsātakaiḥ
Dativevāsātakāya vāsātakābhyām vāsātakebhyaḥ
Ablativevāsātakāt vāsātakābhyām vāsātakebhyaḥ
Genitivevāsātakasya vāsātakayoḥ vāsātakānām
Locativevāsātake vāsātakayoḥ vāsātakeṣu

Compound vāsātaka -

Adverb -vāsātakam -vāsātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria