Declension table of ?vāsāta

Deva

MasculineSingularDualPlural
Nominativevāsātaḥ vāsātau vāsātāḥ
Vocativevāsāta vāsātau vāsātāḥ
Accusativevāsātam vāsātau vāsātān
Instrumentalvāsātena vāsātābhyām vāsātaiḥ vāsātebhiḥ
Dativevāsātāya vāsātābhyām vāsātebhyaḥ
Ablativevāsātāt vāsātābhyām vāsātebhyaḥ
Genitivevāsātasya vāsātayoḥ vāsātānām
Locativevāsāte vāsātayoḥ vāsāteṣu

Compound vāsāta -

Adverb -vāsātam -vāsātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria