Declension table of ?vāsaḥśata

Deva

NeuterSingularDualPlural
Nominativevāsaḥśatam vāsaḥśate vāsaḥśatāni
Vocativevāsaḥśata vāsaḥśate vāsaḥśatāni
Accusativevāsaḥśatam vāsaḥśate vāsaḥśatāni
Instrumentalvāsaḥśatena vāsaḥśatābhyām vāsaḥśataiḥ
Dativevāsaḥśatāya vāsaḥśatābhyām vāsaḥśatebhyaḥ
Ablativevāsaḥśatāt vāsaḥśatābhyām vāsaḥśatebhyaḥ
Genitivevāsaḥśatasya vāsaḥśatayoḥ vāsaḥśatānām
Locativevāsaḥśate vāsaḥśatayoḥ vāsaḥśateṣu

Compound vāsaḥśata -

Adverb -vāsaḥśatam -vāsaḥśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria