Declension table of ?vāryayana

Deva

NeuterSingularDualPlural
Nominativevāryayanam vāryayane vāryayanāni
Vocativevāryayana vāryayane vāryayanāni
Accusativevāryayanam vāryayane vāryayanāni
Instrumentalvāryayanena vāryayanābhyām vāryayanaiḥ
Dativevāryayanāya vāryayanābhyām vāryayanebhyaḥ
Ablativevāryayanāt vāryayanābhyām vāryayanebhyaḥ
Genitivevāryayanasya vāryayanayoḥ vāryayanānām
Locativevāryayane vāryayanayoḥ vāryayaneṣu

Compound vāryayana -

Adverb -vāryayanam -vāryayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria