Declension table of ?vāryavṛtā

Deva

FeminineSingularDualPlural
Nominativevāryavṛtā vāryavṛte vāryavṛtāḥ
Vocativevāryavṛte vāryavṛte vāryavṛtāḥ
Accusativevāryavṛtām vāryavṛte vāryavṛtāḥ
Instrumentalvāryavṛtayā vāryavṛtābhyām vāryavṛtābhiḥ
Dativevāryavṛtāyai vāryavṛtābhyām vāryavṛtābhyaḥ
Ablativevāryavṛtāyāḥ vāryavṛtābhyām vāryavṛtābhyaḥ
Genitivevāryavṛtāyāḥ vāryavṛtayoḥ vāryavṛtānām
Locativevāryavṛtāyām vāryavṛtayoḥ vāryavṛtāsu

Adverb -vāryavṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria