Declension table of ?vārvāha

Deva

MasculineSingularDualPlural
Nominativevārvāhaḥ vārvāhau vārvāhāḥ
Vocativevārvāha vārvāhau vārvāhāḥ
Accusativevārvāham vārvāhau vārvāhān
Instrumentalvārvāheṇa vārvāhābhyām vārvāhaiḥ vārvāhebhiḥ
Dativevārvāhāya vārvāhābhyām vārvāhebhyaḥ
Ablativevārvāhāt vārvāhābhyām vārvāhebhyaḥ
Genitivevārvāhasya vārvāhayoḥ vārvāhāṇām
Locativevārvāhe vārvāhayoḥ vārvāheṣu

Compound vārvāha -

Adverb -vārvāham -vārvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria