Declension table of ?vārvaṇā

Deva

FeminineSingularDualPlural
Nominativevārvaṇā vārvaṇe vārvaṇāḥ
Vocativevārvaṇe vārvaṇe vārvaṇāḥ
Accusativevārvaṇām vārvaṇe vārvaṇāḥ
Instrumentalvārvaṇayā vārvaṇābhyām vārvaṇābhiḥ
Dativevārvaṇāyai vārvaṇābhyām vārvaṇābhyaḥ
Ablativevārvaṇāyāḥ vārvaṇābhyām vārvaṇābhyaḥ
Genitivevārvaṇāyāḥ vārvaṇayoḥ vārvaṇānām
Locativevārvaṇāyām vārvaṇayoḥ vārvaṇāsu

Adverb -vārvaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria