Declension table of vāruṇi

Deva

MasculineSingularDualPlural
Nominativevāruṇiḥ vāruṇī vāruṇayaḥ
Vocativevāruṇe vāruṇī vāruṇayaḥ
Accusativevāruṇim vāruṇī vāruṇīn
Instrumentalvāruṇinā vāruṇibhyām vāruṇibhiḥ
Dativevāruṇaye vāruṇibhyām vāruṇibhyaḥ
Ablativevāruṇeḥ vāruṇibhyām vāruṇibhyaḥ
Genitivevāruṇeḥ vāruṇyoḥ vāruṇīnām
Locativevāruṇau vāruṇyoḥ vāruṇiṣu

Compound vāruṇi -

Adverb -vāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria